Declension table of ?nātyucchritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nātyucchritam | nātyucchrite | nātyucchritāni |
Vocative | nātyucchrita | nātyucchrite | nātyucchritāni |
Accusative | nātyucchritam | nātyucchrite | nātyucchritāni |
Instrumental | nātyucchritena | nātyucchritābhyām | nātyucchritaiḥ |
Dative | nātyucchritāya | nātyucchritābhyām | nātyucchritebhyaḥ |
Ablative | nātyucchritāt | nātyucchritābhyām | nātyucchritebhyaḥ |
Genitive | nātyucchritasya | nātyucchritayoḥ | nātyucchritānām |
Locative | nātyucchrite | nātyucchritayoḥ | nātyucchriteṣu |