Declension table of ?nātiśobhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nātiśobhitam | nātiśobhite | nātiśobhitāni |
Vocative | nātiśobhita | nātiśobhite | nātiśobhitāni |
Accusative | nātiśobhitam | nātiśobhite | nātiśobhitāni |
Instrumental | nātiśobhitena | nātiśobhitābhyām | nātiśobhitaiḥ |
Dative | nātiśobhitāya | nātiśobhitābhyām | nātiśobhitebhyaḥ |
Ablative | nātiśobhitāt | nātiśobhitābhyām | nātiśobhitebhyaḥ |
Genitive | nātiśobhitasya | nātiśobhitayoḥ | nātiśobhitānām |
Locative | nātiśobhite | nātiśobhitayoḥ | nātiśobhiteṣu |