Declension table of ?nātihṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenātihṛṣṭam nātihṛṣṭe nātihṛṣṭāni
Vocativenātihṛṣṭa nātihṛṣṭe nātihṛṣṭāni
Accusativenātihṛṣṭam nātihṛṣṭe nātihṛṣṭāni
Instrumentalnātihṛṣṭena nātihṛṣṭābhyām nātihṛṣṭaiḥ
Dativenātihṛṣṭāya nātihṛṣṭābhyām nātihṛṣṭebhyaḥ
Ablativenātihṛṣṭāt nātihṛṣṭābhyām nātihṛṣṭebhyaḥ
Genitivenātihṛṣṭasya nātihṛṣṭayoḥ nātihṛṣṭānām
Locativenātihṛṣṭe nātihṛṣṭayoḥ nātihṛṣṭeṣu

Compound nātihṛṣṭa -

Adverb -nātihṛṣṭam -nātihṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria