Declension table of ?nārīṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nārīṣṭham | nārīṣṭhe | nārīṣṭhāni |
Vocative | nārīṣṭha | nārīṣṭhe | nārīṣṭhāni |
Accusative | nārīṣṭham | nārīṣṭhe | nārīṣṭhāni |
Instrumental | nārīṣṭhena | nārīṣṭhābhyām | nārīṣṭhaiḥ |
Dative | nārīṣṭhāya | nārīṣṭhābhyām | nārīṣṭhebhyaḥ |
Ablative | nārīṣṭhāt | nārīṣṭhābhyām | nārīṣṭhebhyaḥ |
Genitive | nārīṣṭhasya | nārīṣṭhayoḥ | nārīṣṭhānām |
Locative | nārīṣṭhe | nārīṣṭhayoḥ | nārīṣṭheṣu |