Declension table of ?nārāyaṇīyabīja

Deva

NeuterSingularDualPlural
Nominativenārāyaṇīyabījam nārāyaṇīyabīje nārāyaṇīyabījāni
Vocativenārāyaṇīyabīja nārāyaṇīyabīje nārāyaṇīyabījāni
Accusativenārāyaṇīyabījam nārāyaṇīyabīje nārāyaṇīyabījāni
Instrumentalnārāyaṇīyabījena nārāyaṇīyabījābhyām nārāyaṇīyabījaiḥ
Dativenārāyaṇīyabījāya nārāyaṇīyabījābhyām nārāyaṇīyabījebhyaḥ
Ablativenārāyaṇīyabījāt nārāyaṇīyabījābhyām nārāyaṇīyabījebhyaḥ
Genitivenārāyaṇīyabījasya nārāyaṇīyabījayoḥ nārāyaṇīyabījānām
Locativenārāyaṇīyabīje nārāyaṇīyabījayoḥ nārāyaṇīyabījeṣu

Compound nārāyaṇīyabīja -

Adverb -nārāyaṇīyabījam -nārāyaṇīyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria