Declension table of ?nāndīmukhaśrāddhanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativenāndīmukhaśrāddhanirūpaṇam nāndīmukhaśrāddhanirūpaṇe nāndīmukhaśrāddhanirūpaṇāni
Vocativenāndīmukhaśrāddhanirūpaṇa nāndīmukhaśrāddhanirūpaṇe nāndīmukhaśrāddhanirūpaṇāni
Accusativenāndīmukhaśrāddhanirūpaṇam nāndīmukhaśrāddhanirūpaṇe nāndīmukhaśrāddhanirūpaṇāni
Instrumentalnāndīmukhaśrāddhanirūpaṇena nāndīmukhaśrāddhanirūpaṇābhyām nāndīmukhaśrāddhanirūpaṇaiḥ
Dativenāndīmukhaśrāddhanirūpaṇāya nāndīmukhaśrāddhanirūpaṇābhyām nāndīmukhaśrāddhanirūpaṇebhyaḥ
Ablativenāndīmukhaśrāddhanirūpaṇāt nāndīmukhaśrāddhanirūpaṇābhyām nāndīmukhaśrāddhanirūpaṇebhyaḥ
Genitivenāndīmukhaśrāddhanirūpaṇasya nāndīmukhaśrāddhanirūpaṇayoḥ nāndīmukhaśrāddhanirūpaṇānām
Locativenāndīmukhaśrāddhanirūpaṇe nāndīmukhaśrāddhanirūpaṇayoḥ nāndīmukhaśrāddhanirūpaṇeṣu

Compound nāndīmukhaśrāddhanirūpaṇa -

Adverb -nāndīmukhaśrāddhanirūpaṇam -nāndīmukhaśrāddhanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria