Declension table of ?nānāsaṃvāsika

Deva

NeuterSingularDualPlural
Nominativenānāsaṃvāsikam nānāsaṃvāsike nānāsaṃvāsikāni
Vocativenānāsaṃvāsika nānāsaṃvāsike nānāsaṃvāsikāni
Accusativenānāsaṃvāsikam nānāsaṃvāsike nānāsaṃvāsikāni
Instrumentalnānāsaṃvāsikena nānāsaṃvāsikābhyām nānāsaṃvāsikaiḥ
Dativenānāsaṃvāsikāya nānāsaṃvāsikābhyām nānāsaṃvāsikebhyaḥ
Ablativenānāsaṃvāsikāt nānāsaṃvāsikābhyām nānāsaṃvāsikebhyaḥ
Genitivenānāsaṃvāsikasya nānāsaṃvāsikayoḥ nānāsaṃvāsikānām
Locativenānāsaṃvāsike nānāsaṃvāsikayoḥ nānāsaṃvāsikeṣu

Compound nānāsaṃvāsika -

Adverb -nānāsaṃvāsikam -nānāsaṃvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria