Declension table of ?nābhijātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nābhijātam | nābhijāte | nābhijātāni |
Vocative | nābhijāta | nābhijāte | nābhijātāni |
Accusative | nābhijātam | nābhijāte | nābhijātāni |
Instrumental | nābhijātena | nābhijātābhyām | nābhijātaiḥ |
Dative | nābhijātāya | nābhijātābhyām | nābhijātebhyaḥ |
Ablative | nābhijātāt | nābhijātābhyām | nābhijātebhyaḥ |
Genitive | nābhijātasya | nābhijātayoḥ | nābhijātānām |
Locative | nābhijāte | nābhijātayoḥ | nābhijāteṣu |