Declension table of ?nāḍīprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāḍīprakaraṇam | nāḍīprakaraṇe | nāḍīprakaraṇāni |
Vocative | nāḍīprakaraṇa | nāḍīprakaraṇe | nāḍīprakaraṇāni |
Accusative | nāḍīprakaraṇam | nāḍīprakaraṇe | nāḍīprakaraṇāni |
Instrumental | nāḍīprakaraṇena | nāḍīprakaraṇābhyām | nāḍīprakaraṇaiḥ |
Dative | nāḍīprakaraṇāya | nāḍīprakaraṇābhyām | nāḍīprakaraṇebhyaḥ |
Ablative | nāḍīprakaraṇāt | nāḍīprakaraṇābhyām | nāḍīprakaraṇebhyaḥ |
Genitive | nāḍīprakaraṇasya | nāḍīprakaraṇayoḥ | nāḍīprakaraṇānām |
Locative | nāḍīprakaraṇe | nāḍīprakaraṇayoḥ | nāḍīprakaraṇeṣu |