Declension table of ?nṛtamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛtamam | nṛtame | nṛtamāni |
Vocative | nṛtama | nṛtame | nṛtamāni |
Accusative | nṛtamam | nṛtame | nṛtamāni |
Instrumental | nṛtamena | nṛtamābhyām | nṛtamaiḥ |
Dative | nṛtamāya | nṛtamābhyām | nṛtamebhyaḥ |
Ablative | nṛtamāt | nṛtamābhyām | nṛtamebhyaḥ |
Genitive | nṛtamasya | nṛtamayoḥ | nṛtamānām |
Locative | nṛtame | nṛtamayoḥ | nṛtameṣu |