Declension table of ?nṛsiṃhīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛsiṃhīyam | nṛsiṃhīye | nṛsiṃhīyāni |
Vocative | nṛsiṃhīya | nṛsiṃhīye | nṛsiṃhīyāni |
Accusative | nṛsiṃhīyam | nṛsiṃhīye | nṛsiṃhīyāni |
Instrumental | nṛsiṃhīyena | nṛsiṃhīyābhyām | nṛsiṃhīyaiḥ |
Dative | nṛsiṃhīyāya | nṛsiṃhīyābhyām | nṛsiṃhīyebhyaḥ |
Ablative | nṛsiṃhīyāt | nṛsiṃhīyābhyām | nṛsiṃhīyebhyaḥ |
Genitive | nṛsiṃhīyasya | nṛsiṃhīyayoḥ | nṛsiṃhīyānām |
Locative | nṛsiṃhīye | nṛsiṃhīyayoḥ | nṛsiṃhīyeṣu |