Declension table of ?nṛsiṃhapūrvatāpanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛsiṃhapūrvatāpanīyam | nṛsiṃhapūrvatāpanīye | nṛsiṃhapūrvatāpanīyāni |
Vocative | nṛsiṃhapūrvatāpanīya | nṛsiṃhapūrvatāpanīye | nṛsiṃhapūrvatāpanīyāni |
Accusative | nṛsiṃhapūrvatāpanīyam | nṛsiṃhapūrvatāpanīye | nṛsiṃhapūrvatāpanīyāni |
Instrumental | nṛsiṃhapūrvatāpanīyena | nṛsiṃhapūrvatāpanīyābhyām | nṛsiṃhapūrvatāpanīyaiḥ |
Dative | nṛsiṃhapūrvatāpanīyāya | nṛsiṃhapūrvatāpanīyābhyām | nṛsiṃhapūrvatāpanīyebhyaḥ |
Ablative | nṛsiṃhapūrvatāpanīyāt | nṛsiṃhapūrvatāpanīyābhyām | nṛsiṃhapūrvatāpanīyebhyaḥ |
Genitive | nṛsiṃhapūrvatāpanīyasya | nṛsiṃhapūrvatāpanīyayoḥ | nṛsiṃhapūrvatāpanīyānām |
Locative | nṛsiṃhapūrvatāpanīye | nṛsiṃhapūrvatāpanīyayoḥ | nṛsiṃhapūrvatāpanīyeṣu |