Declension table of ?nṛcakṣusDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛcakṣuḥ | nṛcakṣuṣī | nṛcakṣūṃṣi |
Vocative | nṛcakṣuḥ | nṛcakṣuṣī | nṛcakṣūṃṣi |
Accusative | nṛcakṣuḥ | nṛcakṣuṣī | nṛcakṣūṃṣi |
Instrumental | nṛcakṣuṣā | nṛcakṣurbhyām | nṛcakṣurbhiḥ |
Dative | nṛcakṣuṣe | nṛcakṣurbhyām | nṛcakṣurbhyaḥ |
Ablative | nṛcakṣuṣaḥ | nṛcakṣurbhyām | nṛcakṣurbhyaḥ |
Genitive | nṛcakṣuṣaḥ | nṛcakṣuṣoḥ | nṛcakṣuṣām |
Locative | nṛcakṣuṣi | nṛcakṣuṣoḥ | nṛcakṣuḥṣu |