Declension table of ?mūtrabhāvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūtrabhāvitam | mūtrabhāvite | mūtrabhāvitāni |
Vocative | mūtrabhāvita | mūtrabhāvite | mūtrabhāvitāni |
Accusative | mūtrabhāvitam | mūtrabhāvite | mūtrabhāvitāni |
Instrumental | mūtrabhāvitena | mūtrabhāvitābhyām | mūtrabhāvitaiḥ |
Dative | mūtrabhāvitāya | mūtrabhāvitābhyām | mūtrabhāvitebhyaḥ |
Ablative | mūtrabhāvitāt | mūtrabhāvitābhyām | mūtrabhāvitebhyaḥ |
Genitive | mūtrabhāvitasya | mūtrabhāvitayoḥ | mūtrabhāvitānām |
Locative | mūtrabhāvite | mūtrabhāvitayoḥ | mūtrabhāviteṣu |