Declension table of ?mūlavāsinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūlavāsi | mūlavāsinī | mūlavāsīni |
Vocative | mūlavāsin mūlavāsi | mūlavāsinī | mūlavāsīni |
Accusative | mūlavāsi | mūlavāsinī | mūlavāsīni |
Instrumental | mūlavāsinā | mūlavāsibhyām | mūlavāsibhiḥ |
Dative | mūlavāsine | mūlavāsibhyām | mūlavāsibhyaḥ |
Ablative | mūlavāsinaḥ | mūlavāsibhyām | mūlavāsibhyaḥ |
Genitive | mūlavāsinaḥ | mūlavāsinoḥ | mūlavāsinām |
Locative | mūlavāsini | mūlavāsinoḥ | mūlavāsiṣu |