Declension table of ?mūlāhvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūlāhvam | mūlāhve | mūlāhvāni |
Vocative | mūlāhva | mūlāhve | mūlāhvāni |
Accusative | mūlāhvam | mūlāhve | mūlāhvāni |
Instrumental | mūlāhvena | mūlāhvābhyām | mūlāhvaiḥ |
Dative | mūlāhvāya | mūlāhvābhyām | mūlāhvebhyaḥ |
Ablative | mūlāhvāt | mūlāhvābhyām | mūlāhvebhyaḥ |
Genitive | mūlāhvasya | mūlāhvayoḥ | mūlāhvānām |
Locative | mūlāhve | mūlāhvayoḥ | mūlāhveṣu |