Declension table of mūṣavāhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūṣavāhanam | mūṣavāhane | mūṣavāhanāni |
Vocative | mūṣavāhana | mūṣavāhane | mūṣavāhanāni |
Accusative | mūṣavāhanam | mūṣavāhane | mūṣavāhanāni |
Instrumental | mūṣavāhanena | mūṣavāhanābhyām | mūṣavāhanaiḥ |
Dative | mūṣavāhanāya | mūṣavāhanābhyām | mūṣavāhanebhyaḥ |
Ablative | mūṣavāhanāt | mūṣavāhanābhyām | mūṣavāhanebhyaḥ |
Genitive | mūṣavāhanasya | mūṣavāhanayoḥ | mūṣavāhanānām |
Locative | mūṣavāhane | mūṣavāhanayoḥ | mūṣavāhaneṣu |