Declension table of ?mūḍhaviḍambana

Deva

NeuterSingularDualPlural
Nominativemūḍhaviḍambanam mūḍhaviḍambane mūḍhaviḍambanāni
Vocativemūḍhaviḍambana mūḍhaviḍambane mūḍhaviḍambanāni
Accusativemūḍhaviḍambanam mūḍhaviḍambane mūḍhaviḍambanāni
Instrumentalmūḍhaviḍambanena mūḍhaviḍambanābhyām mūḍhaviḍambanaiḥ
Dativemūḍhaviḍambanāya mūḍhaviḍambanābhyām mūḍhaviḍambanebhyaḥ
Ablativemūḍhaviḍambanāt mūḍhaviḍambanābhyām mūḍhaviḍambanebhyaḥ
Genitivemūḍhaviḍambanasya mūḍhaviḍambanayoḥ mūḍhaviḍambanānām
Locativemūḍhaviḍambane mūḍhaviḍambanayoḥ mūḍhaviḍambaneṣu

Compound mūḍhaviḍambana -

Adverb -mūḍhaviḍambanam -mūḍhaviḍambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria