Declension table of muṣṭikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | muṣṭikam | muṣṭike | muṣṭikāni |
Vocative | muṣṭika | muṣṭike | muṣṭikāni |
Accusative | muṣṭikam | muṣṭike | muṣṭikāni |
Instrumental | muṣṭikena | muṣṭikābhyām | muṣṭikaiḥ |
Dative | muṣṭikāya | muṣṭikābhyām | muṣṭikebhyaḥ |
Ablative | muṣṭikāt | muṣṭikābhyām | muṣṭikebhyaḥ |
Genitive | muṣṭikasya | muṣṭikayoḥ | muṣṭikānām |
Locative | muṣṭike | muṣṭikayoḥ | muṣṭikeṣu |