Declension table of ?mekalaprabhava

Deva

NeuterSingularDualPlural
Nominativemekalaprabhavam mekalaprabhave mekalaprabhavāṇi
Vocativemekalaprabhava mekalaprabhave mekalaprabhavāṇi
Accusativemekalaprabhavam mekalaprabhave mekalaprabhavāṇi
Instrumentalmekalaprabhaveṇa mekalaprabhavābhyām mekalaprabhavaiḥ
Dativemekalaprabhavāya mekalaprabhavābhyām mekalaprabhavebhyaḥ
Ablativemekalaprabhavāt mekalaprabhavābhyām mekalaprabhavebhyaḥ
Genitivemekalaprabhavasya mekalaprabhavayoḥ mekalaprabhavāṇām
Locativemekalaprabhave mekalaprabhavayoḥ mekalaprabhaveṣu

Compound mekalaprabhava -

Adverb -mekalaprabhavam -mekalaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria