Declension table of ?mayūraśataka

Deva

NeuterSingularDualPlural
Nominativemayūraśatakam mayūraśatake mayūraśatakāni
Vocativemayūraśataka mayūraśatake mayūraśatakāni
Accusativemayūraśatakam mayūraśatake mayūraśatakāni
Instrumentalmayūraśatakena mayūraśatakābhyām mayūraśatakaiḥ
Dativemayūraśatakāya mayūraśatakābhyām mayūraśatakebhyaḥ
Ablativemayūraśatakāt mayūraśatakābhyām mayūraśatakebhyaḥ
Genitivemayūraśatakasya mayūraśatakayoḥ mayūraśatakānām
Locativemayūraśatake mayūraśatakayoḥ mayūraśatakeṣu

Compound mayūraśataka -

Adverb -mayūraśatakam -mayūraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria