Declension table of ?mayūraśatakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mayūraśatakam | mayūraśatake | mayūraśatakāni |
Vocative | mayūraśataka | mayūraśatake | mayūraśatakāni |
Accusative | mayūraśatakam | mayūraśatake | mayūraśatakāni |
Instrumental | mayūraśatakena | mayūraśatakābhyām | mayūraśatakaiḥ |
Dative | mayūraśatakāya | mayūraśatakābhyām | mayūraśatakebhyaḥ |
Ablative | mayūraśatakāt | mayūraśatakābhyām | mayūraśatakebhyaḥ |
Genitive | mayūraśatakasya | mayūraśatakayoḥ | mayūraśatakānām |
Locative | mayūraśatake | mayūraśatakayoḥ | mayūraśatakeṣu |