Declension table of ?mayobhuva

Deva

NeuterSingularDualPlural
Nominativemayobhuvam mayobhuve mayobhuvāni
Vocativemayobhuva mayobhuve mayobhuvāni
Accusativemayobhuvam mayobhuve mayobhuvāni
Instrumentalmayobhuvena mayobhuvābhyām mayobhuvaiḥ
Dativemayobhuvāya mayobhuvābhyām mayobhuvebhyaḥ
Ablativemayobhuvāt mayobhuvābhyām mayobhuvebhyaḥ
Genitivemayobhuvasya mayobhuvayoḥ mayobhuvānām
Locativemayobhuve mayobhuvayoḥ mayobhuveṣu

Compound mayobhuva -

Adverb -mayobhuvam -mayobhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria