Declension table of ?mastakamūlakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mastakamūlakam | mastakamūlake | mastakamūlakāni |
Vocative | mastakamūlaka | mastakamūlake | mastakamūlakāni |
Accusative | mastakamūlakam | mastakamūlake | mastakamūlakāni |
Instrumental | mastakamūlakena | mastakamūlakābhyām | mastakamūlakaiḥ |
Dative | mastakamūlakāya | mastakamūlakābhyām | mastakamūlakebhyaḥ |
Ablative | mastakamūlakāt | mastakamūlakābhyām | mastakamūlakebhyaḥ |
Genitive | mastakamūlakasya | mastakamūlakayoḥ | mastakamūlakānām |
Locative | mastakamūlake | mastakamūlakayoḥ | mastakamūlakeṣu |