Declension table of ?mantrasādhyatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mantrasādhyatvam | mantrasādhyatve | mantrasādhyatvāni |
Vocative | mantrasādhyatva | mantrasādhyatve | mantrasādhyatvāni |
Accusative | mantrasādhyatvam | mantrasādhyatve | mantrasādhyatvāni |
Instrumental | mantrasādhyatvena | mantrasādhyatvābhyām | mantrasādhyatvaiḥ |
Dative | mantrasādhyatvāya | mantrasādhyatvābhyām | mantrasādhyatvebhyaḥ |
Ablative | mantrasādhyatvāt | mantrasādhyatvābhyām | mantrasādhyatvebhyaḥ |
Genitive | mantrasādhyatvasya | mantrasādhyatvayoḥ | mantrasādhyatvānām |
Locative | mantrasādhyatve | mantrasādhyatvayoḥ | mantrasādhyatveṣu |