Declension table of ?manthanayantraka

Deva

NeuterSingularDualPlural
Nominativemanthanayantrakam manthanayantrake manthanayantrakāṇi
Vocativemanthanayantraka manthanayantrake manthanayantrakāṇi
Accusativemanthanayantrakam manthanayantrake manthanayantrakāṇi
Instrumentalmanthanayantrakeṇa manthanayantrakābhyām manthanayantrakaiḥ
Dativemanthanayantrakāya manthanayantrakābhyām manthanayantrakebhyaḥ
Ablativemanthanayantrakāt manthanayantrakābhyām manthanayantrakebhyaḥ
Genitivemanthanayantrakasya manthanayantrakayoḥ manthanayantrakāṇām
Locativemanthanayantrake manthanayantrakayoḥ manthanayantrakeṣu

Compound manthanayantraka -

Adverb -manthanayantrakam -manthanayantrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria