Declension table of ?mandānalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandānalam | mandānale | mandānalāni |
Vocative | mandānala | mandānale | mandānalāni |
Accusative | mandānalam | mandānale | mandānalāni |
Instrumental | mandānalena | mandānalābhyām | mandānalaiḥ |
Dative | mandānalāya | mandānalābhyām | mandānalebhyaḥ |
Ablative | mandānalāt | mandānalābhyām | mandānalebhyaḥ |
Genitive | mandānalasya | mandānalayoḥ | mandānalānām |
Locative | mandānale | mandānalayoḥ | mandānaleṣu |