Declension table of ?manasimanda

Deva

NeuterSingularDualPlural
Nominativemanasimandam manasimande manasimandāni
Vocativemanasimanda manasimande manasimandāni
Accusativemanasimandam manasimande manasimandāni
Instrumentalmanasimandena manasimandābhyām manasimandaiḥ
Dativemanasimandāya manasimandābhyām manasimandebhyaḥ
Ablativemanasimandāt manasimandābhyām manasimandebhyaḥ
Genitivemanasimandasya manasimandayoḥ manasimandānām
Locativemanasimande manasimandayoḥ manasimandeṣu

Compound manasimanda -

Adverb -manasimandam -manasimandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria