Declension table of ?mallāryaṣṭaka

Deva

NeuterSingularDualPlural
Nominativemallāryaṣṭakam mallāryaṣṭake mallāryaṣṭakāni
Vocativemallāryaṣṭaka mallāryaṣṭake mallāryaṣṭakāni
Accusativemallāryaṣṭakam mallāryaṣṭake mallāryaṣṭakāni
Instrumentalmallāryaṣṭakena mallāryaṣṭakābhyām mallāryaṣṭakaiḥ
Dativemallāryaṣṭakāya mallāryaṣṭakābhyām mallāryaṣṭakebhyaḥ
Ablativemallāryaṣṭakāt mallāryaṣṭakābhyām mallāryaṣṭakebhyaḥ
Genitivemallāryaṣṭakasya mallāryaṣṭakayoḥ mallāryaṣṭakānām
Locativemallāryaṣṭake mallāryaṣṭakayoḥ mallāryaṣṭakeṣu

Compound mallāryaṣṭaka -

Adverb -mallāryaṣṭakam -mallāryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria