Declension table of ?malaviśodhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | malaviśodhanam | malaviśodhane | malaviśodhanāni |
Vocative | malaviśodhana | malaviśodhane | malaviśodhanāni |
Accusative | malaviśodhanam | malaviśodhane | malaviśodhanāni |
Instrumental | malaviśodhanena | malaviśodhanābhyām | malaviśodhanaiḥ |
Dative | malaviśodhanāya | malaviśodhanābhyām | malaviśodhanebhyaḥ |
Ablative | malaviśodhanāt | malaviśodhanābhyām | malaviśodhanebhyaḥ |
Genitive | malaviśodhanasya | malaviśodhanayoḥ | malaviśodhanānām |
Locative | malaviśodhane | malaviśodhanayoḥ | malaviśodhaneṣu |