Declension table of ?mahiṣamardinītantraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahiṣamardinītantram | mahiṣamardinītantre | mahiṣamardinītantrāṇi |
Vocative | mahiṣamardinītantra | mahiṣamardinītantre | mahiṣamardinītantrāṇi |
Accusative | mahiṣamardinītantram | mahiṣamardinītantre | mahiṣamardinītantrāṇi |
Instrumental | mahiṣamardinītantreṇa | mahiṣamardinītantrābhyām | mahiṣamardinītantraiḥ |
Dative | mahiṣamardinītantrāya | mahiṣamardinītantrābhyām | mahiṣamardinītantrebhyaḥ |
Ablative | mahiṣamardinītantrāt | mahiṣamardinītantrābhyām | mahiṣamardinītantrebhyaḥ |
Genitive | mahiṣamardinītantrasya | mahiṣamardinītantrayoḥ | mahiṣamardinītantrāṇām |
Locative | mahiṣamardinītantre | mahiṣamardinītantrayoḥ | mahiṣamardinītantreṣu |