Declension table of ?maheśvaratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maheśvaratvam | maheśvaratve | maheśvaratvāni |
Vocative | maheśvaratva | maheśvaratve | maheśvaratvāni |
Accusative | maheśvaratvam | maheśvaratve | maheśvaratvāni |
Instrumental | maheśvaratvena | maheśvaratvābhyām | maheśvaratvaiḥ |
Dative | maheśvaratvāya | maheśvaratvābhyām | maheśvaratvebhyaḥ |
Ablative | maheśvaratvāt | maheśvaratvābhyām | maheśvaratvebhyaḥ |
Genitive | maheśvaratvasya | maheśvaratvayoḥ | maheśvaratvānām |
Locative | maheśvaratve | maheśvaratvayoḥ | maheśvaratveṣu |