Declension table of ?mahāśivaratryudyāpana

Deva

NeuterSingularDualPlural
Nominativemahāśivaratryudyāpanam mahāśivaratryudyāpane mahāśivaratryudyāpanāni
Vocativemahāśivaratryudyāpana mahāśivaratryudyāpane mahāśivaratryudyāpanāni
Accusativemahāśivaratryudyāpanam mahāśivaratryudyāpane mahāśivaratryudyāpanāni
Instrumentalmahāśivaratryudyāpanena mahāśivaratryudyāpanābhyām mahāśivaratryudyāpanaiḥ
Dativemahāśivaratryudyāpanāya mahāśivaratryudyāpanābhyām mahāśivaratryudyāpanebhyaḥ
Ablativemahāśivaratryudyāpanāt mahāśivaratryudyāpanābhyām mahāśivaratryudyāpanebhyaḥ
Genitivemahāśivaratryudyāpanasya mahāśivaratryudyāpanayoḥ mahāśivaratryudyāpanānām
Locativemahāśivaratryudyāpane mahāśivaratryudyāpanayoḥ mahāśivaratryudyāpaneṣu

Compound mahāśivaratryudyāpana -

Adverb -mahāśivaratryudyāpanam -mahāśivaratryudyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria