Declension table of ?mahāśālvaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāśālvaṇam | mahāśālvaṇe | mahāśālvaṇāni |
Vocative | mahāśālvaṇa | mahāśālvaṇe | mahāśālvaṇāni |
Accusative | mahāśālvaṇam | mahāśālvaṇe | mahāśālvaṇāni |
Instrumental | mahāśālvaṇena | mahāśālvaṇābhyām | mahāśālvaṇaiḥ |
Dative | mahāśālvaṇāya | mahāśālvaṇābhyām | mahāśālvaṇebhyaḥ |
Ablative | mahāśālvaṇāt | mahāśālvaṇābhyām | mahāśālvaṇebhyaḥ |
Genitive | mahāśālvaṇasya | mahāśālvaṇayoḥ | mahāśālvaṇānām |
Locative | mahāśālvaṇe | mahāśālvaṇayoḥ | mahāśālvaṇeṣu |