Declension table of ?mahāvakāśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāvakāśam | mahāvakāśe | mahāvakāśāni |
Vocative | mahāvakāśa | mahāvakāśe | mahāvakāśāni |
Accusative | mahāvakāśam | mahāvakāśe | mahāvakāśāni |
Instrumental | mahāvakāśena | mahāvakāśābhyām | mahāvakāśaiḥ |
Dative | mahāvakāśāya | mahāvakāśābhyām | mahāvakāśebhyaḥ |
Ablative | mahāvakāśāt | mahāvakāśābhyām | mahāvakāśebhyaḥ |
Genitive | mahāvakāśasya | mahāvakāśayoḥ | mahāvakāśānām |
Locative | mahāvakāśe | mahāvakāśayoḥ | mahāvakāśeṣu |