Declension table of ?mahātāpaścitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahātāpaścitam | mahātāpaścite | mahātāpaścitāni |
Vocative | mahātāpaścita | mahātāpaścite | mahātāpaścitāni |
Accusative | mahātāpaścitam | mahātāpaścite | mahātāpaścitāni |
Instrumental | mahātāpaścitena | mahātāpaścitābhyām | mahātāpaścitaiḥ |
Dative | mahātāpaścitāya | mahātāpaścitābhyām | mahātāpaścitebhyaḥ |
Ablative | mahātāpaścitāt | mahātāpaścitābhyām | mahātāpaścitebhyaḥ |
Genitive | mahātāpaścitasya | mahātāpaścitayoḥ | mahātāpaścitānām |
Locative | mahātāpaścite | mahātāpaścitayoḥ | mahātāpaściteṣu |