Declension table of ?mahārgharūpa

Deva

NeuterSingularDualPlural
Nominativemahārgharūpam mahārgharūpe mahārgharūpāṇi
Vocativemahārgharūpa mahārgharūpe mahārgharūpāṇi
Accusativemahārgharūpam mahārgharūpe mahārgharūpāṇi
Instrumentalmahārgharūpeṇa mahārgharūpābhyām mahārgharūpaiḥ
Dativemahārgharūpāya mahārgharūpābhyām mahārgharūpebhyaḥ
Ablativemahārgharūpāt mahārgharūpābhyām mahārgharūpebhyaḥ
Genitivemahārgharūpasya mahārgharūpayoḥ mahārgharūpāṇām
Locativemahārgharūpe mahārgharūpayoḥ mahārgharūpeṣu

Compound mahārgharūpa -

Adverb -mahārgharūpam -mahārgharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria