Declension table of ?mahāpakṣa

Deva

NeuterSingularDualPlural
Nominativemahāpakṣam mahāpakṣe mahāpakṣāṇi
Vocativemahāpakṣa mahāpakṣe mahāpakṣāṇi
Accusativemahāpakṣam mahāpakṣe mahāpakṣāṇi
Instrumentalmahāpakṣeṇa mahāpakṣābhyām mahāpakṣaiḥ
Dativemahāpakṣāya mahāpakṣābhyām mahāpakṣebhyaḥ
Ablativemahāpakṣāt mahāpakṣābhyām mahāpakṣebhyaḥ
Genitivemahāpakṣasya mahāpakṣayoḥ mahāpakṣāṇām
Locativemahāpakṣe mahāpakṣayoḥ mahāpakṣeṣu

Compound mahāpakṣa -

Adverb -mahāpakṣam -mahāpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria