Declension table of ?mahāmaṅgalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāmaṅgalam | mahāmaṅgale | mahāmaṅgalāni |
Vocative | mahāmaṅgala | mahāmaṅgale | mahāmaṅgalāni |
Accusative | mahāmaṅgalam | mahāmaṅgale | mahāmaṅgalāni |
Instrumental | mahāmaṅgalena | mahāmaṅgalābhyām | mahāmaṅgalaiḥ |
Dative | mahāmaṅgalāya | mahāmaṅgalābhyām | mahāmaṅgalebhyaḥ |
Ablative | mahāmaṅgalāt | mahāmaṅgalābhyām | mahāmaṅgalebhyaḥ |
Genitive | mahāmaṅgalasya | mahāmaṅgalayoḥ | mahāmaṅgalānām |
Locative | mahāmaṅgale | mahāmaṅgalayoḥ | mahāmaṅgaleṣu |