Declension table of ?mahāmṛdha

Deva

NeuterSingularDualPlural
Nominativemahāmṛdham mahāmṛdhe mahāmṛdhāni
Vocativemahāmṛdha mahāmṛdhe mahāmṛdhāni
Accusativemahāmṛdham mahāmṛdhe mahāmṛdhāni
Instrumentalmahāmṛdhena mahāmṛdhābhyām mahāmṛdhaiḥ
Dativemahāmṛdhāya mahāmṛdhābhyām mahāmṛdhebhyaḥ
Ablativemahāmṛdhāt mahāmṛdhābhyām mahāmṛdhebhyaḥ
Genitivemahāmṛdhasya mahāmṛdhayoḥ mahāmṛdhānām
Locativemahāmṛdhe mahāmṛdhayoḥ mahāmṛdheṣu

Compound mahāmṛdha -

Adverb -mahāmṛdham -mahāmṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria