Declension table of ?mahālakṣmītīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahālakṣmītīrtham | mahālakṣmītīrthe | mahālakṣmītīrthāni |
Vocative | mahālakṣmītīrtha | mahālakṣmītīrthe | mahālakṣmītīrthāni |
Accusative | mahālakṣmītīrtham | mahālakṣmītīrthe | mahālakṣmītīrthāni |
Instrumental | mahālakṣmītīrthena | mahālakṣmītīrthābhyām | mahālakṣmītīrthaiḥ |
Dative | mahālakṣmītīrthāya | mahālakṣmītīrthābhyām | mahālakṣmītīrthebhyaḥ |
Ablative | mahālakṣmītīrthāt | mahālakṣmītīrthābhyām | mahālakṣmītīrthebhyaḥ |
Genitive | mahālakṣmītīrthasya | mahālakṣmītīrthayoḥ | mahālakṣmītīrthānām |
Locative | mahālakṣmītīrthe | mahālakṣmītīrthayoḥ | mahālakṣmītīrtheṣu |