Declension table of ?mahākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahākṣam | mahākṣe | mahākṣāṇi |
Vocative | mahākṣa | mahākṣe | mahākṣāṇi |
Accusative | mahākṣam | mahākṣe | mahākṣāṇi |
Instrumental | mahākṣeṇa | mahākṣābhyām | mahākṣaiḥ |
Dative | mahākṣāya | mahākṣābhyām | mahākṣebhyaḥ |
Ablative | mahākṣāt | mahākṣābhyām | mahākṣebhyaḥ |
Genitive | mahākṣasya | mahākṣayoḥ | mahākṣāṇām |
Locative | mahākṣe | mahākṣayoḥ | mahākṣeṣu |