Declension table of ?mahājatru

Deva

NeuterSingularDualPlural
Nominativemahājatru mahājatruṇī mahājatrūṇi
Vocativemahājatru mahājatruṇī mahājatrūṇi
Accusativemahājatru mahājatruṇī mahājatrūṇi
Instrumentalmahājatruṇā mahājatrubhyām mahājatrubhiḥ
Dativemahājatruṇe mahājatrubhyām mahājatrubhyaḥ
Ablativemahājatruṇaḥ mahājatrubhyām mahājatrubhyaḥ
Genitivemahājatruṇaḥ mahājatruṇoḥ mahājatrūṇām
Locativemahājatruṇi mahājatruṇoḥ mahājatruṣu

Compound mahājatru -

Adverb -mahājatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria