Declension table of ?mahāguṇatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāguṇatvam | mahāguṇatve | mahāguṇatvāni |
Vocative | mahāguṇatva | mahāguṇatve | mahāguṇatvāni |
Accusative | mahāguṇatvam | mahāguṇatve | mahāguṇatvāni |
Instrumental | mahāguṇatvena | mahāguṇatvābhyām | mahāguṇatvaiḥ |
Dative | mahāguṇatvāya | mahāguṇatvābhyām | mahāguṇatvebhyaḥ |
Ablative | mahāguṇatvāt | mahāguṇatvābhyām | mahāguṇatvebhyaḥ |
Genitive | mahāguṇatvasya | mahāguṇatvayoḥ | mahāguṇatvānām |
Locative | mahāguṇatve | mahāguṇatvayoḥ | mahāguṇatveṣu |