Declension table of ?magadhapratiṣṭha

Deva

NeuterSingularDualPlural
Nominativemagadhapratiṣṭham magadhapratiṣṭhe magadhapratiṣṭhāni
Vocativemagadhapratiṣṭha magadhapratiṣṭhe magadhapratiṣṭhāni
Accusativemagadhapratiṣṭham magadhapratiṣṭhe magadhapratiṣṭhāni
Instrumentalmagadhapratiṣṭhena magadhapratiṣṭhābhyām magadhapratiṣṭhaiḥ
Dativemagadhapratiṣṭhāya magadhapratiṣṭhābhyām magadhapratiṣṭhebhyaḥ
Ablativemagadhapratiṣṭhāt magadhapratiṣṭhābhyām magadhapratiṣṭhebhyaḥ
Genitivemagadhapratiṣṭhasya magadhapratiṣṭhayoḥ magadhapratiṣṭhānām
Locativemagadhapratiṣṭhe magadhapratiṣṭhayoḥ magadhapratiṣṭheṣu

Compound magadhapratiṣṭha -

Adverb -magadhapratiṣṭham -magadhapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria