Declension table of ?madhyenidhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyenidhanam | madhyenidhane | madhyenidhanāni |
Vocative | madhyenidhana | madhyenidhane | madhyenidhanāni |
Accusative | madhyenidhanam | madhyenidhane | madhyenidhanāni |
Instrumental | madhyenidhanena | madhyenidhanābhyām | madhyenidhanaiḥ |
Dative | madhyenidhanāya | madhyenidhanābhyām | madhyenidhanebhyaḥ |
Ablative | madhyenidhanāt | madhyenidhanābhyām | madhyenidhanebhyaḥ |
Genitive | madhyenidhanasya | madhyenidhanayoḥ | madhyenidhanānām |
Locative | madhyenidhane | madhyenidhanayoḥ | madhyenidhaneṣu |