Declension table of ?madhyaśāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyaśāyi | madhyaśāyinī | madhyaśāyīni |
Vocative | madhyaśāyin madhyaśāyi | madhyaśāyinī | madhyaśāyīni |
Accusative | madhyaśāyi | madhyaśāyinī | madhyaśāyīni |
Instrumental | madhyaśāyinā | madhyaśāyibhyām | madhyaśāyibhiḥ |
Dative | madhyaśāyine | madhyaśāyibhyām | madhyaśāyibhyaḥ |
Ablative | madhyaśāyinaḥ | madhyaśāyibhyām | madhyaśāyibhyaḥ |
Genitive | madhyaśāyinaḥ | madhyaśāyinoḥ | madhyaśāyinām |
Locative | madhyaśāyini | madhyaśāyinoḥ | madhyaśāyiṣu |