Declension table of ?madhyavivartinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyavivarti | madhyavivartinī | madhyavivartīni |
Vocative | madhyavivartin madhyavivarti | madhyavivartinī | madhyavivartīni |
Accusative | madhyavivarti | madhyavivartinī | madhyavivartīni |
Instrumental | madhyavivartinā | madhyavivartibhyām | madhyavivartibhiḥ |
Dative | madhyavivartine | madhyavivartibhyām | madhyavivartibhyaḥ |
Ablative | madhyavivartinaḥ | madhyavivartibhyām | madhyavivartibhyaḥ |
Genitive | madhyavivartinaḥ | madhyavivartinoḥ | madhyavivartinām |
Locative | madhyavivartini | madhyavivartinoḥ | madhyavivartiṣu |