Declension table of ?madhyapraviṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyapraviṣṭam | madhyapraviṣṭe | madhyapraviṣṭāni |
Vocative | madhyapraviṣṭa | madhyapraviṣṭe | madhyapraviṣṭāni |
Accusative | madhyapraviṣṭam | madhyapraviṣṭe | madhyapraviṣṭāni |
Instrumental | madhyapraviṣṭena | madhyapraviṣṭābhyām | madhyapraviṣṭaiḥ |
Dative | madhyapraviṣṭāya | madhyapraviṣṭābhyām | madhyapraviṣṭebhyaḥ |
Ablative | madhyapraviṣṭāt | madhyapraviṣṭābhyām | madhyapraviṣṭebhyaḥ |
Genitive | madhyapraviṣṭasya | madhyapraviṣṭayoḥ | madhyapraviṣṭānām |
Locative | madhyapraviṣṭe | madhyapraviṣṭayoḥ | madhyapraviṣṭeṣu |