Declension table of ?madhyameṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyameṣṭham | madhyameṣṭhe | madhyameṣṭhāni |
Vocative | madhyameṣṭha | madhyameṣṭhe | madhyameṣṭhāni |
Accusative | madhyameṣṭham | madhyameṣṭhe | madhyameṣṭhāni |
Instrumental | madhyameṣṭhena | madhyameṣṭhābhyām | madhyameṣṭhaiḥ |
Dative | madhyameṣṭhāya | madhyameṣṭhābhyām | madhyameṣṭhebhyaḥ |
Ablative | madhyameṣṭhāt | madhyameṣṭhābhyām | madhyameṣṭhebhyaḥ |
Genitive | madhyameṣṭhasya | madhyameṣṭhayoḥ | madhyameṣṭhānām |
Locative | madhyameṣṭhe | madhyameṣṭhayoḥ | madhyameṣṭheṣu |