Declension table of ?madhyajainendravyākaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhyajainendravyākaraṇam | madhyajainendravyākaraṇe | madhyajainendravyākaraṇāni |
Vocative | madhyajainendravyākaraṇa | madhyajainendravyākaraṇe | madhyajainendravyākaraṇāni |
Accusative | madhyajainendravyākaraṇam | madhyajainendravyākaraṇe | madhyajainendravyākaraṇāni |
Instrumental | madhyajainendravyākaraṇena | madhyajainendravyākaraṇābhyām | madhyajainendravyākaraṇaiḥ |
Dative | madhyajainendravyākaraṇāya | madhyajainendravyākaraṇābhyām | madhyajainendravyākaraṇebhyaḥ |
Ablative | madhyajainendravyākaraṇāt | madhyajainendravyākaraṇābhyām | madhyajainendravyākaraṇebhyaḥ |
Genitive | madhyajainendravyākaraṇasya | madhyajainendravyākaraṇayoḥ | madhyajainendravyākaraṇānām |
Locative | madhyajainendravyākaraṇe | madhyajainendravyākaraṇayoḥ | madhyajainendravyākaraṇeṣu |